A 40-9 Kubjikāmata
Manuscript culture infobox
Filmed in: A 40/9
Title: Kubjikāmata
Dimensions: 31 x 5.5 cm x 73 folios
Material: palm-leaf
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/8032
Remarks:
Reel No. A 40-9
Inventory No. 35975
Title Kubjikāmatatantra
Subject Śaktitantra
Language Sanskrit
Manuscript Details
Script Nagari
Material palm-leaf
State incomplete and damaged
Size 28 x 5 cm
Binding Hole 1, centre-left
Folios 73
Lines per Folio 5
Foliation figures in the left margin of the verso
Place of Deposit NAK
Accession No. 5-8032
Manuscript Features
Excerpts
Beginning
nar vvada ||
[[himavaan uvaaca ]]
kim anena mahaadeva hy ātma(tulyas tva)yā kila 〇
///10 devābhayaṃ dada |
evaṃ brūte punaḥ kiṃ cid yat te manasi rocate |
tat samarccāmy ahaṃ sarvaṃ pūrveva gaditaṃ mayā |
hima(!) vaaca(!) ||
āśrame sati ++++ticāraṃ vinā na hi |
tatra ḍikkarikā mahyaṃ kariṣyaty upalepanaṃ |
sā ca dharmmapravṛttā tu yena tat kriyatāṃ prabhoḥ |
iṣṭā sā mama〇 deveśa +++ tu (ku)mārikā |
evaṃ babhūva tasmai ca tatrasthā guṇaśālinī |
prasādayati deveśaṃ vinayopāyair anekadhā |
vinayenopasaṅga〇+ +tistotrair anekadhā |
++ na bahunā kālī uvācedaṃ kuleśvara | ḥ |
tuṣṭo haṃ kālike tubhyaṃ brūhi kiṃ cin manepsitam |
yat tv idaṃ dhaarita.m citte ta〇(t) prārthaya asaṃkitā |
(labdhā p(r)aṇa++dbhāvaṃ tyaktaṃ lajjā manotsukā | (fol. 3r1–5)
End
yā rudra prakāsitā | amṛtākṣe ruruś caṇḍe〇 namas te jñānabhai///
ghoravikrame | jvālāmukhī vegavatī u〇mādevī namo///
gomukhi śaktimālini | kroṣṭakī su〇bha⟪bha⟫gā devī ///
brāhmī māheśvarī caiva kaumārī vaiṣṇavīs tathā | vārāhī ///
aindrī caiva tu āgneyī yāmyā nairṛtyavāruṇī | vā/// (last exp. 1–4)
Last available colophon
iti kulālikāmnāye śrīkubjikāmate tṛkālajñānam utkrāṃti⟪sadbhāva⟫s tṛviṃsatimaḥ paṭala〇ḥ || (fol. 162v3–4)
Microfilm Details
Reel No. A 40/9
Date of Filming 25-09-70
Exposures 77
Used Copy Berlin
Type of Film negative
Catalogued by DA
Date 03-11-2004