A 40-9 Kubjikāmata

Template:NR

Manuscript culture infobox

Filmed in: A 40/9
Title: Kubjikāmata
Dimensions: 31 x 5.5 cm x 73 folios
Material: palm-leaf
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/8032
Remarks:


Reel No. A 40-9

Inventory No. 35975

Title Kubjikāmatatantra

Subject Śaktitantra

Language Sanskrit

Manuscript Details

Script Nagari

Material palm-leaf

State incomplete and damaged

Size 28 x 5 cm

Binding Hole 1, centre-left

Folios 73

Lines per Folio 5

Foliation figures in the left margin of the verso

Place of Deposit NAK

Accession No. 5-8032

Manuscript Features

Excerpts

Beginning

nar vvada ||

[[himavaan uvaaca ]]

kim anena mahaadeva hy ātma(tulyas tva)yā kila 〇

///10 devābhayaṃ dada |

evaṃ brūte punaḥ kiṃ cid yat te manasi rocate |

tat samarccāmy ahaṃ sarvaṃ pūrveva gaditaṃ mayā |

hima(!) vaaca(!) ||

āśrame sati ++++ticāraṃ vinā na hi |

tatra ḍikkarikā mahyaṃ kariṣyaty upalepanaṃ |

sā ca dharmmapravṛttā tu yena tat kriyatāṃ prabhoḥ |

iṣṭā sā mama〇 deveśa +++ tu (ku)mārikā |

evaṃ babhūva tasmai ca tatrasthā guṇaśālinī |

prasādayati deveśaṃ vinayopāyair anekadhā |

vinayenopasaṅga〇+ +tistotrair anekadhā |

++ na bahunā kālī uvācedaṃ kuleśvara | ḥ |

tuṣṭo haṃ kālike tubhyaṃ brūhi kiṃ cin manepsitam |

yat tv idaṃ dhaarita.m citte ta〇(t) prārthaya asaṃkitā |

(labdhā p(r)aṇa++dbhāvaṃ tyaktaṃ lajjā manotsukā | (fol. 3r1–5)

End

yā rudra prakāsitā | amṛtākṣe ruruś caṇḍe〇 namas te jñānabhai///

ghoravikrame | jvālāmukhī vegavatī u〇mādevī namo///

gomukhi śaktimālini | kroṣṭakī su〇bha⟪bha⟫gā devī ///

brāhmī māheśvarī caiva kaumārī vaiṣṇavīs tathā | vārāhī ///

aindrī caiva tu āgneyī yāmyā nairṛtyavāruṇī | vā/// (last exp. 1–4)

Last available colophon

iti kulālikāmnāye śrīkubjikāmate tṛkālajñānam utkrāṃti⟪sadbhāva⟫s tṛviṃsatimaḥ paṭala〇ḥ || (fol. 162v3–4)

Microfilm Details

Reel No. A 40/9

Date of Filming 25-09-70

Exposures 77

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 03-11-2004